A 981-40 Pratyaṅgirā(devīmahāmāyāstava)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/40
Title: Pratyaṅgirā(devīmahāmāyāstava)
Dimensions: 23.2 x 6.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1638
Remarks:


Reel No. A 981-40

Inventory No.: 55025

Reel No.: A 981/40

Title Pratyaṅgirādevīmahāmāyāstava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali loose paper

State complete

Size 23.2 x 6.3 cm

Folios 5

Lines per Folio 5–6

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1638

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīkālaskiṇyai ||

śrī īśvara uvāca ||

⟪na khu⟫ namastu te mahāmāye dehātīte niraṃjane |

pratyaṃgirā jagaddhātri rājalakṣmī namas tu te ||

varṇṇadehā mahāgaurī sādhakecchāpravattaka |

pade pade mahārambhā parā siddhisamusthitā ||

tattvadehāsthitā devi sādhakānugrahā smṛtā |

mahākuṇḍalinī bhitvā sahasradalabhedinī || (fol. 1r1–4)

End

yaṃ yaṃ cintayate kāmaṃ taṃ taṃ siddhyati nānyathā ||

satyaṃ satyaṃ mahādevī kārike (!) tatsamo na hi ||

addharātre (!) samutthāya dīpaprajvālite niśi |

paṭhyate stotram etan tu sarvvacintitasiddhidaṃ ||

puraścaryyāvinenaiva stotramātreṇa siddhyate |

maṇḍale pratimāgre vā maṇḍalāgre paṭhed yati |

idaṃ mahāstavaṃ proktam acintitārthasiddhidaṃ |

nānyad eva ratāyān tu na deyan tu kadācana

dātavyaṃ bhaktijuktāya kuladikṣāratāya ca |

anyathā patanaṃ yānti ity ājñā parameśvarī || (fol. 5r4–5v4)

Colophon

iti śrītridaśaḍāmare pratyaṃgirādevyā māhā[mā]yāstava samāptaḥ || ||

oṃ namaḥ śrīsiddhilakṣmyai || aisāvācyate vijayate saṃpūrṇṇakāmapradā | saṃsārānnavapātabhāvapalamāṃ (!) sarvvābhihantā śivā ||

śrīsarvvaṃ navadhṛtyamaṃgalagatā sānandasiddhi (fol. 5v4–7)

Microfilm Details

Reel No. A 981/40

Date of Filming 05-03-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 02-06-2008

Bibliography