A 981-40 Pratyaṅgirā(devīmahāmāyāstava)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/40
Title: Pratyaṅgirā(devīmahāmāyāstava)
Dimensions: 23.2 x 6.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1638
Remarks:
Reel No. A 981-40
Inventory No.: 55025
Reel No.: A 981/40
Title Pratyaṅgirādevīmahāmāyāstava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali loose paper
State complete
Size 23.2 x 6.3 cm
Folios 5
Lines per Folio 5–6
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1638
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīkālaskiṇyai ||
śrī īśvara uvāca ||
⟪na khu⟫ namastu te mahāmāye dehātīte niraṃjane |
pratyaṃgirā jagaddhātri rājalakṣmī namas tu te ||
varṇṇadehā mahāgaurī sādhakecchāpravattaka |
pade pade mahārambhā parā siddhisamusthitā ||
tattvadehāsthitā devi sādhakānugrahā smṛtā |
mahākuṇḍalinī bhitvā sahasradalabhedinī || (fol. 1r1–4)
End
yaṃ yaṃ cintayate kāmaṃ taṃ taṃ siddhyati nānyathā ||
satyaṃ satyaṃ mahādevī kārike (!) tatsamo na hi ||
addharātre (!) samutthāya dīpaprajvālite niśi |
paṭhyate stotram etan tu sarvvacintitasiddhidaṃ ||
puraścaryyāvinenaiva stotramātreṇa siddhyate |
maṇḍale pratimāgre vā maṇḍalāgre paṭhed yati |
idaṃ mahāstavaṃ proktam acintitārthasiddhidaṃ |
nānyad eva ratāyān tu na deyan tu kadācana
dātavyaṃ bhaktijuktāya kuladikṣāratāya ca |
anyathā patanaṃ yānti ity ājñā parameśvarī || (fol. 5r4–5v4)
Colophon
iti śrītridaśaḍāmare pratyaṃgirādevyā māhā[mā]yāstava samāptaḥ || ||
oṃ namaḥ śrīsiddhilakṣmyai || aisāvācyate vijayate saṃpūrṇṇakāmapradā | saṃsārānnavapātabhāvapalamāṃ (!) sarvvābhihantā śivā ||
śrīsarvvaṃ navadhṛtyamaṃgalagatā sānandasiddhi (fol. 5v4–7)
Microfilm Details
Reel No. A 981/40
Date of Filming 05-03-1985
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 02-06-2008
Bibliography